Declension table of ?śīghragati

Deva

FeminineSingularDualPlural
Nominativeśīghragatiḥ śīghragatī śīghragatayaḥ
Vocativeśīghragate śīghragatī śīghragatayaḥ
Accusativeśīghragatim śīghragatī śīghragatīḥ
Instrumentalśīghragatyā śīghragatibhyām śīghragatibhiḥ
Dativeśīghragatyai śīghragataye śīghragatibhyām śīghragatibhyaḥ
Ablativeśīghragatyāḥ śīghragateḥ śīghragatibhyām śīghragatibhyaḥ
Genitiveśīghragatyāḥ śīghragateḥ śīghragatyoḥ śīghragatīnām
Locativeśīghragatyām śīghragatau śīghragatyoḥ śīghragatiṣu

Compound śīghragati -

Adverb -śīghragati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria