Declension table of ?śīghragaṅgā

Deva

FeminineSingularDualPlural
Nominativeśīghragaṅgā śīghragaṅge śīghragaṅgāḥ
Vocativeśīghragaṅge śīghragaṅge śīghragaṅgāḥ
Accusativeśīghragaṅgām śīghragaṅge śīghragaṅgāḥ
Instrumentalśīghragaṅgayā śīghragaṅgābhyām śīghragaṅgābhiḥ
Dativeśīghragaṅgāyai śīghragaṅgābhyām śīghragaṅgābhyaḥ
Ablativeśīghragaṅgāyāḥ śīghragaṅgābhyām śīghragaṅgābhyaḥ
Genitiveśīghragaṅgāyāḥ śīghragaṅgayoḥ śīghragaṅgāṇām
Locativeśīghragaṅgāyām śīghragaṅgayoḥ śīghragaṅgāsu

Adverb -śīghragaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria