Declension table of ?śīghragāmin

Deva

MasculineSingularDualPlural
Nominativeśīghragāmī śīghragāmiṇau śīghragāmiṇaḥ
Vocativeśīghragāmin śīghragāmiṇau śīghragāmiṇaḥ
Accusativeśīghragāmiṇam śīghragāmiṇau śīghragāmiṇaḥ
Instrumentalśīghragāmiṇā śīghragāmibhyām śīghragāmibhiḥ
Dativeśīghragāmiṇe śīghragāmibhyām śīghragāmibhyaḥ
Ablativeśīghragāmiṇaḥ śīghragāmibhyām śīghragāmibhyaḥ
Genitiveśīghragāmiṇaḥ śīghragāmiṇoḥ śīghragāmiṇām
Locativeśīghragāmiṇi śīghragāmiṇoḥ śīghragāmiṣu

Compound śīghragāmi -

Adverb -śīghragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria