Declension table of ?śīghragāmiṇī

Deva

FeminineSingularDualPlural
Nominativeśīghragāmiṇī śīghragāmiṇyau śīghragāmiṇyaḥ
Vocativeśīghragāmiṇi śīghragāmiṇyau śīghragāmiṇyaḥ
Accusativeśīghragāmiṇīm śīghragāmiṇyau śīghragāmiṇīḥ
Instrumentalśīghragāmiṇyā śīghragāmiṇībhyām śīghragāmiṇībhiḥ
Dativeśīghragāmiṇyai śīghragāmiṇībhyām śīghragāmiṇībhyaḥ
Ablativeśīghragāmiṇyāḥ śīghragāmiṇībhyām śīghragāmiṇībhyaḥ
Genitiveśīghragāmiṇyāḥ śīghragāmiṇyoḥ śīghragāmiṇīnām
Locativeśīghragāmiṇyām śīghragāmiṇyoḥ śīghragāmiṇīṣu

Compound śīghragāmiṇi - śīghragāmiṇī -

Adverb -śīghragāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria