Declension table of śīghraga

Deva

NeuterSingularDualPlural
Nominativeśīghragam śīghrage śīghragāṇi
Vocativeśīghraga śīghrage śīghragāṇi
Accusativeśīghragam śīghrage śīghragāṇi
Instrumentalśīghrageṇa śīghragābhyām śīghragaiḥ
Dativeśīghragāya śīghragābhyām śīghragebhyaḥ
Ablativeśīghragāt śīghragābhyām śīghragebhyaḥ
Genitiveśīghragasya śīghragayoḥ śīghragāṇām
Locativeśīghrage śīghragayoḥ śīghrageṣu

Compound śīghraga -

Adverb -śīghragam -śīghragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria