Declension table of ?śīghracetana

Deva

MasculineSingularDualPlural
Nominativeśīghracetanaḥ śīghracetanau śīghracetanāḥ
Vocativeśīghracetana śīghracetanau śīghracetanāḥ
Accusativeśīghracetanam śīghracetanau śīghracetanān
Instrumentalśīghracetanena śīghracetanābhyām śīghracetanaiḥ śīghracetanebhiḥ
Dativeśīghracetanāya śīghracetanābhyām śīghracetanebhyaḥ
Ablativeśīghracetanāt śīghracetanābhyām śīghracetanebhyaḥ
Genitiveśīghracetanasya śīghracetanayoḥ śīghracetanānām
Locativeśīghracetane śīghracetanayoḥ śīghracetaneṣu

Compound śīghracetana -

Adverb -śīghracetanam -śīghracetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria