Declension table of ?śīghracāra

Deva

NeuterSingularDualPlural
Nominativeśīghracāram śīghracāre śīghracārāṇi
Vocativeśīghracāra śīghracāre śīghracārāṇi
Accusativeśīghracāram śīghracāre śīghracārāṇi
Instrumentalśīghracāreṇa śīghracārābhyām śīghracāraiḥ
Dativeśīghracārāya śīghracārābhyām śīghracārebhyaḥ
Ablativeśīghracārāt śīghracārābhyām śīghracārebhyaḥ
Genitiveśīghracārasya śīghracārayoḥ śīghracārāṇām
Locativeśīghracāre śīghracārayoḥ śīghracāreṣu

Compound śīghracāra -

Adverb -śīghracāram -śīghracārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria