Declension table of ?śīghrabuddhi

Deva

NeuterSingularDualPlural
Nominativeśīghrabuddhi śīghrabuddhinī śīghrabuddhīni
Vocativeśīghrabuddhi śīghrabuddhinī śīghrabuddhīni
Accusativeśīghrabuddhi śīghrabuddhinī śīghrabuddhīni
Instrumentalśīghrabuddhinā śīghrabuddhibhyām śīghrabuddhibhiḥ
Dativeśīghrabuddhine śīghrabuddhibhyām śīghrabuddhibhyaḥ
Ablativeśīghrabuddhinaḥ śīghrabuddhibhyām śīghrabuddhibhyaḥ
Genitiveśīghrabuddhinaḥ śīghrabuddhinoḥ śīghrabuddhīnām
Locativeśīghrabuddhini śīghrabuddhinoḥ śīghrabuddhiṣu

Compound śīghrabuddhi -

Adverb -śīghrabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria