Declension table of ?śīghrabuddhi

Deva

MasculineSingularDualPlural
Nominativeśīghrabuddhiḥ śīghrabuddhī śīghrabuddhayaḥ
Vocativeśīghrabuddhe śīghrabuddhī śīghrabuddhayaḥ
Accusativeśīghrabuddhim śīghrabuddhī śīghrabuddhīn
Instrumentalśīghrabuddhinā śīghrabuddhibhyām śīghrabuddhibhiḥ
Dativeśīghrabuddhaye śīghrabuddhibhyām śīghrabuddhibhyaḥ
Ablativeśīghrabuddheḥ śīghrabuddhibhyām śīghrabuddhibhyaḥ
Genitiveśīghrabuddheḥ śīghrabuddhyoḥ śīghrabuddhīnām
Locativeśīghrabuddhau śīghrabuddhyoḥ śīghrabuddhiṣu

Compound śīghrabuddhi -

Adverb -śīghrabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria