Declension table of ?śīghrabodhinī

Deva

FeminineSingularDualPlural
Nominativeśīghrabodhinī śīghrabodhinyau śīghrabodhinyaḥ
Vocativeśīghrabodhini śīghrabodhinyau śīghrabodhinyaḥ
Accusativeśīghrabodhinīm śīghrabodhinyau śīghrabodhinīḥ
Instrumentalśīghrabodhinyā śīghrabodhinībhyām śīghrabodhinībhiḥ
Dativeśīghrabodhinyai śīghrabodhinībhyām śīghrabodhinībhyaḥ
Ablativeśīghrabodhinyāḥ śīghrabodhinībhyām śīghrabodhinībhyaḥ
Genitiveśīghrabodhinyāḥ śīghrabodhinyoḥ śīghrabodhinīnām
Locativeśīghrabodhinyām śīghrabodhinyoḥ śīghrabodhinīṣu

Compound śīghrabodhini - śīghrabodhinī -

Adverb -śīghrabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria