Declension table of ?śīghrabodha

Deva

MasculineSingularDualPlural
Nominativeśīghrabodhaḥ śīghrabodhau śīghrabodhāḥ
Vocativeśīghrabodha śīghrabodhau śīghrabodhāḥ
Accusativeśīghrabodham śīghrabodhau śīghrabodhān
Instrumentalśīghrabodhena śīghrabodhābhyām śīghrabodhaiḥ śīghrabodhebhiḥ
Dativeśīghrabodhāya śīghrabodhābhyām śīghrabodhebhyaḥ
Ablativeśīghrabodhāt śīghrabodhābhyām śīghrabodhebhyaḥ
Genitiveśīghrabodhasya śīghrabodhayoḥ śīghrabodhānām
Locativeśīghrabodhe śīghrabodhayoḥ śīghrabodheṣu

Compound śīghrabodha -

Adverb -śīghrabodham -śīghrabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria