Declension table of ?śībhya

Deva

NeuterSingularDualPlural
Nominativeśībhyam śībhye śībhyāni
Vocativeśībhya śībhye śībhyāni
Accusativeśībhyam śībhye śībhyāni
Instrumentalśībhyena śībhyābhyām śībhyaiḥ
Dativeśībhyāya śībhyābhyām śībhyebhyaḥ
Ablativeśībhyāt śībhyābhyām śībhyebhyaḥ
Genitiveśībhyasya śībhyayoḥ śībhyānām
Locativeśībhye śībhyayoḥ śībhyeṣu

Compound śībhya -

Adverb -śībhyam -śībhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria