Declension table of śiṅkhapa

Deva

MasculineSingularDualPlural
Nominativeśiṅkhapaḥ śiṅkhapau śiṅkhapāḥ
Vocativeśiṅkhapa śiṅkhapau śiṅkhapāḥ
Accusativeśiṅkhapam śiṅkhapau śiṅkhapān
Instrumentalśiṅkhapena śiṅkhapābhyām śiṅkhapaiḥ
Dativeśiṅkhapāya śiṅkhapābhyām śiṅkhapebhyaḥ
Ablativeśiṅkhapāt śiṅkhapābhyām śiṅkhapebhyaḥ
Genitiveśiṅkhapasya śiṅkhapayoḥ śiṅkhapānām
Locativeśiṅkhape śiṅkhapayoḥ śiṅkhapeṣu

Compound śiṅkhapa -

Adverb -śiṅkhapam -śiṅkhapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria