Declension table of ?śiṅgī

Deva

FeminineSingularDualPlural
Nominativeśiṅgī śiṅgyau śiṅgyaḥ
Vocativeśiṅgi śiṅgyau śiṅgyaḥ
Accusativeśiṅgīm śiṅgyau śiṅgīḥ
Instrumentalśiṅgyā śiṅgībhyām śiṅgībhiḥ
Dativeśiṅgyai śiṅgībhyām śiṅgībhyaḥ
Ablativeśiṅgyāḥ śiṅgībhyām śiṅgībhyaḥ
Genitiveśiṅgyāḥ śiṅgyoḥ śiṅgīnām
Locativeśiṅgyām śiṅgyoḥ śiṅgīṣu

Compound śiṅgi - śiṅgī -

Adverb -śiṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria