Declension table of ?śiṅghitā

Deva

FeminineSingularDualPlural
Nominativeśiṅghitā śiṅghite śiṅghitāḥ
Vocativeśiṅghite śiṅghite śiṅghitāḥ
Accusativeśiṅghitām śiṅghite śiṅghitāḥ
Instrumentalśiṅghitayā śiṅghitābhyām śiṅghitābhiḥ
Dativeśiṅghitāyai śiṅghitābhyām śiṅghitābhyaḥ
Ablativeśiṅghitāyāḥ śiṅghitābhyām śiṅghitābhyaḥ
Genitiveśiṅghitāyāḥ śiṅghitayoḥ śiṅghitānām
Locativeśiṅghitāyām śiṅghitayoḥ śiṅghitāsu

Adverb -śiṅghitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria