Declension table of śiṅghita

Deva

MasculineSingularDualPlural
Nominativeśiṅghitaḥ śiṅghitau śiṅghitāḥ
Vocativeśiṅghita śiṅghitau śiṅghitāḥ
Accusativeśiṅghitam śiṅghitau śiṅghitān
Instrumentalśiṅghitena śiṅghitābhyām śiṅghitaiḥ
Dativeśiṅghitāya śiṅghitābhyām śiṅghitebhyaḥ
Ablativeśiṅghitāt śiṅghitābhyām śiṅghitebhyaḥ
Genitiveśiṅghitasya śiṅghitayoḥ śiṅghitānām
Locativeśiṅghite śiṅghitayoḥ śiṅghiteṣu

Compound śiṅghita -

Adverb -śiṅghitam -śiṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria