Declension table of ?śiṅghinī

Deva

FeminineSingularDualPlural
Nominativeśiṅghinī śiṅghinyau śiṅghinyaḥ
Vocativeśiṅghini śiṅghinyau śiṅghinyaḥ
Accusativeśiṅghinīm śiṅghinyau śiṅghinīḥ
Instrumentalśiṅghinyā śiṅghinībhyām śiṅghinībhiḥ
Dativeśiṅghinyai śiṅghinībhyām śiṅghinībhyaḥ
Ablativeśiṅghinyāḥ śiṅghinībhyām śiṅghinībhyaḥ
Genitiveśiṅghinyāḥ śiṅghinyoḥ śiṅghinīnām
Locativeśiṅghinyām śiṅghinyoḥ śiṅghinīṣu

Compound śiṅghini - śiṅghinī -

Adverb -śiṅghini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria