Declension table of śiṅghāṇin

Deva

MasculineSingularDualPlural
Nominativeśiṅghāṇī śiṅghāṇinau śiṅghāṇinaḥ
Vocativeśiṅghāṇin śiṅghāṇinau śiṅghāṇinaḥ
Accusativeśiṅghāṇinam śiṅghāṇinau śiṅghāṇinaḥ
Instrumentalśiṅghāṇinā śiṅghāṇibhyām śiṅghāṇibhiḥ
Dativeśiṅghāṇine śiṅghāṇibhyām śiṅghāṇibhyaḥ
Ablativeśiṅghāṇinaḥ śiṅghāṇibhyām śiṅghāṇibhyaḥ
Genitiveśiṅghāṇinaḥ śiṅghāṇinoḥ śiṅghāṇinām
Locativeśiṅghāṇini śiṅghāṇinoḥ śiṅghāṇiṣu

Compound śiṅghāṇi -

Adverb -śiṅghāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria