Declension table of śiṅghāṇikā

Deva

FeminineSingularDualPlural
Nominativeśiṅghāṇikā śiṅghāṇike śiṅghāṇikāḥ
Vocativeśiṅghāṇike śiṅghāṇike śiṅghāṇikāḥ
Accusativeśiṅghāṇikām śiṅghāṇike śiṅghāṇikāḥ
Instrumentalśiṅghāṇikayā śiṅghāṇikābhyām śiṅghāṇikābhiḥ
Dativeśiṅghāṇikāyai śiṅghāṇikābhyām śiṅghāṇikābhyaḥ
Ablativeśiṅghāṇikāyāḥ śiṅghāṇikābhyām śiṅghāṇikābhyaḥ
Genitiveśiṅghāṇikāyāḥ śiṅghāṇikayoḥ śiṅghāṇikānām
Locativeśiṅghāṇikāyām śiṅghāṇikayoḥ śiṅghāṇikāsu

Adverb -śiṅghāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria