Declension table of ?śiṅghāṇā

Deva

FeminineSingularDualPlural
Nominativeśiṅghāṇā śiṅghāṇe śiṅghāṇāḥ
Vocativeśiṅghāṇe śiṅghāṇe śiṅghāṇāḥ
Accusativeśiṅghāṇām śiṅghāṇe śiṅghāṇāḥ
Instrumentalśiṅghāṇayā śiṅghāṇābhyām śiṅghāṇābhiḥ
Dativeśiṅghāṇāyai śiṅghāṇābhyām śiṅghāṇābhyaḥ
Ablativeśiṅghāṇāyāḥ śiṅghāṇābhyām śiṅghāṇābhyaḥ
Genitiveśiṅghāṇāyāḥ śiṅghāṇayoḥ śiṅghāṇānām
Locativeśiṅghāṇāyām śiṅghāṇayoḥ śiṅghāṇāsu

Adverb -śiṅghāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria