Declension table of ?śiṅghaṇadeva

Deva

MasculineSingularDualPlural
Nominativeśiṅghaṇadevaḥ śiṅghaṇadevau śiṅghaṇadevāḥ
Vocativeśiṅghaṇadeva śiṅghaṇadevau śiṅghaṇadevāḥ
Accusativeśiṅghaṇadevam śiṅghaṇadevau śiṅghaṇadevān
Instrumentalśiṅghaṇadevena śiṅghaṇadevābhyām śiṅghaṇadevaiḥ śiṅghaṇadevebhiḥ
Dativeśiṅghaṇadevāya śiṅghaṇadevābhyām śiṅghaṇadevebhyaḥ
Ablativeśiṅghaṇadevāt śiṅghaṇadevābhyām śiṅghaṇadevebhyaḥ
Genitiveśiṅghaṇadevasya śiṅghaṇadevayoḥ śiṅghaṇadevānām
Locativeśiṅghaṇadeve śiṅghaṇadevayoḥ śiṅghaṇadeveṣu

Compound śiṅghaṇadeva -

Adverb -śiṅghaṇadevam -śiṅghaṇadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria