Declension table of ?śiṅghaṇa

Deva

NeuterSingularDualPlural
Nominativeśiṅghaṇam śiṅghaṇe śiṅghaṇāni
Vocativeśiṅghaṇa śiṅghaṇe śiṅghaṇāni
Accusativeśiṅghaṇam śiṅghaṇe śiṅghaṇāni
Instrumentalśiṅghaṇena śiṅghaṇābhyām śiṅghaṇaiḥ
Dativeśiṅghaṇāya śiṅghaṇābhyām śiṅghaṇebhyaḥ
Ablativeśiṅghaṇāt śiṅghaṇābhyām śiṅghaṇebhyaḥ
Genitiveśiṅghaṇasya śiṅghaṇayoḥ śiṅghaṇānām
Locativeśiṅghaṇe śiṅghaṇayoḥ śiṅghaṇeṣu

Compound śiṅghaṇa -

Adverb -śiṅghaṇam -śiṅghaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria