Declension table of śiṅgaya

Deva

MasculineSingularDualPlural
Nominativeśiṅgayaḥ śiṅgayau śiṅgayāḥ
Vocativeśiṅgaya śiṅgayau śiṅgayāḥ
Accusativeśiṅgayam śiṅgayau śiṅgayān
Instrumentalśiṅgayena śiṅgayābhyām śiṅgayaiḥ
Dativeśiṅgayāya śiṅgayābhyām śiṅgayebhyaḥ
Ablativeśiṅgayāt śiṅgayābhyām śiṅgayebhyaḥ
Genitiveśiṅgayasya śiṅgayayoḥ śiṅgayānām
Locativeśiṅgaye śiṅgayayoḥ śiṅgayeṣu

Compound śiṅgaya -

Adverb -śiṅgayam -śiṅgayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria