Declension table of ?śiṅgarāja

Deva

MasculineSingularDualPlural
Nominativeśiṅgarājaḥ śiṅgarājau śiṅgarājāḥ
Vocativeśiṅgarāja śiṅgarājau śiṅgarājāḥ
Accusativeśiṅgarājam śiṅgarājau śiṅgarājān
Instrumentalśiṅgarājena śiṅgarājābhyām śiṅgarājaiḥ śiṅgarājebhiḥ
Dativeśiṅgarājāya śiṅgarājābhyām śiṅgarājebhyaḥ
Ablativeśiṅgarājāt śiṅgarājābhyām śiṅgarājebhyaḥ
Genitiveśiṅgarājasya śiṅgarājayoḥ śiṅgarājānām
Locativeśiṅgarāje śiṅgarājayoḥ śiṅgarājeṣu

Compound śiṅgarāja -

Adverb -śiṅgarājam -śiṅgarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria