Declension table of śiṅgarāja

Deva

MasculineSingularDualPlural
Nominativeśiṅgarājaḥ śiṅgarājau śiṅgarājāḥ
Vocativeśiṅgarāja śiṅgarājau śiṅgarājāḥ
Accusativeśiṅgarājam śiṅgarājau śiṅgarājān
Instrumentalśiṅgarājena śiṅgarājābhyām śiṅgarājaiḥ
Dativeśiṅgarājāya śiṅgarājābhyām śiṅgarājebhyaḥ
Ablativeśiṅgarājāt śiṅgarājābhyām śiṅgarājebhyaḥ
Genitiveśiṅgarājasya śiṅgarājayoḥ śiṅgarājānām
Locativeśiṅgarāje śiṅgarājayoḥ śiṅgarājeṣu

Compound śiṅgarāja -

Adverb -śiṅgarājam -śiṅgarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria