Declension table of ?śiṅgabhūpālīya

Deva

NeuterSingularDualPlural
Nominativeśiṅgabhūpālīyam śiṅgabhūpālīye śiṅgabhūpālīyāni
Vocativeśiṅgabhūpālīya śiṅgabhūpālīye śiṅgabhūpālīyāni
Accusativeśiṅgabhūpālīyam śiṅgabhūpālīye śiṅgabhūpālīyāni
Instrumentalśiṅgabhūpālīyena śiṅgabhūpālīyābhyām śiṅgabhūpālīyaiḥ
Dativeśiṅgabhūpālīyāya śiṅgabhūpālīyābhyām śiṅgabhūpālīyebhyaḥ
Ablativeśiṅgabhūpālīyāt śiṅgabhūpālīyābhyām śiṅgabhūpālīyebhyaḥ
Genitiveśiṅgabhūpālīyasya śiṅgabhūpālīyayoḥ śiṅgabhūpālīyānām
Locativeśiṅgabhūpālīye śiṅgabhūpālīyayoḥ śiṅgabhūpālīyeṣu

Compound śiṅgabhūpālīya -

Adverb -śiṅgabhūpālīyam -śiṅgabhūpālīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria