Declension table of ?śiṅgabhūpāla

Deva

MasculineSingularDualPlural
Nominativeśiṅgabhūpālaḥ śiṅgabhūpālau śiṅgabhūpālāḥ
Vocativeśiṅgabhūpāla śiṅgabhūpālau śiṅgabhūpālāḥ
Accusativeśiṅgabhūpālam śiṅgabhūpālau śiṅgabhūpālān
Instrumentalśiṅgabhūpālena śiṅgabhūpālābhyām śiṅgabhūpālaiḥ śiṅgabhūpālebhiḥ
Dativeśiṅgabhūpālāya śiṅgabhūpālābhyām śiṅgabhūpālebhyaḥ
Ablativeśiṅgabhūpālāt śiṅgabhūpālābhyām śiṅgabhūpālebhyaḥ
Genitiveśiṅgabhūpālasya śiṅgabhūpālayoḥ śiṅgabhūpālānām
Locativeśiṅgabhūpāle śiṅgabhūpālayoḥ śiṅgabhūpāleṣu

Compound śiṅgabhūpāla -

Adverb -śiṅgabhūpālam -śiṅgabhūpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria