Declension table of ?śiṅgabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativeśiṅgabhaṭṭaḥ śiṅgabhaṭṭau śiṅgabhaṭṭāḥ
Vocativeśiṅgabhaṭṭa śiṅgabhaṭṭau śiṅgabhaṭṭāḥ
Accusativeśiṅgabhaṭṭam śiṅgabhaṭṭau śiṅgabhaṭṭān
Instrumentalśiṅgabhaṭṭena śiṅgabhaṭṭābhyām śiṅgabhaṭṭaiḥ śiṅgabhaṭṭebhiḥ
Dativeśiṅgabhaṭṭāya śiṅgabhaṭṭābhyām śiṅgabhaṭṭebhyaḥ
Ablativeśiṅgabhaṭṭāt śiṅgabhaṭṭābhyām śiṅgabhaṭṭebhyaḥ
Genitiveśiṅgabhaṭṭasya śiṅgabhaṭṭayoḥ śiṅgabhaṭṭānām
Locativeśiṅgabhaṭṭe śiṅgabhaṭṭayoḥ śiṅgabhaṭṭeṣu

Compound śiṅgabhaṭṭa -

Adverb -śiṅgabhaṭṭam -śiṅgabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria