Declension table of ?śiṅga

Deva

MasculineSingularDualPlural
Nominativeśiṅgaḥ śiṅgau śiṅgāḥ
Vocativeśiṅga śiṅgau śiṅgāḥ
Accusativeśiṅgam śiṅgau śiṅgān
Instrumentalśiṅgena śiṅgābhyām śiṅgaiḥ śiṅgebhiḥ
Dativeśiṅgāya śiṅgābhyām śiṅgebhyaḥ
Ablativeśiṅgāt śiṅgābhyām śiṅgebhyaḥ
Genitiveśiṅgasya śiṅgayoḥ śiṅgānām
Locativeśiṅge śiṅgayoḥ śiṅgeṣu

Compound śiṅga -

Adverb -śiṅgam -śiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria