Declension table of ?śic

Deva

FeminineSingularDualPlural
Nominativeśik śicau śicaḥ
Vocativeśik śicau śicaḥ
Accusativeśicam śicau śicaḥ
Instrumentalśicā śigbhyām śigbhiḥ
Dativeśice śigbhyām śigbhyaḥ
Ablativeśicaḥ śigbhyām śigbhyaḥ
Genitiveśicaḥ śicoḥ śicām
Locativeśici śicoḥ śikṣu

Compound śik -

Adverb -śik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria