Declension table of śibinta

Deva

MasculineSingularDualPlural
Nominativeśibintaḥ śibintau śibintāḥ
Vocativeśibinta śibintau śibintāḥ
Accusativeśibintam śibintau śibintān
Instrumentalśibintena śibintābhyām śibintaiḥ
Dativeśibintāya śibintābhyām śibintebhyaḥ
Ablativeśibintāt śibintābhyām śibintebhyaḥ
Genitiveśibintasya śibintayoḥ śibintānām
Locativeśibinte śibintayoḥ śibinteṣu

Compound śibinta -

Adverb -śibintam -śibintāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria