Declension table of ?śibikāla

Deva

MasculineSingularDualPlural
Nominativeśibikālaḥ śibikālau śibikālāḥ
Vocativeśibikāla śibikālau śibikālāḥ
Accusativeśibikālam śibikālau śibikālān
Instrumentalśibikālena śibikālābhyām śibikālaiḥ śibikālebhiḥ
Dativeśibikālāya śibikālābhyām śibikālebhyaḥ
Ablativeśibikālāt śibikālābhyām śibikālebhyaḥ
Genitiveśibikālasya śibikālayoḥ śibikālānām
Locativeśibikāle śibikālayoḥ śibikāleṣu

Compound śibikāla -

Adverb -śibikālam -śibikālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria