Declension table of ?śibīratha

Deva

MasculineSingularDualPlural
Nominativeśibīrathaḥ śibīrathau śibīrathāḥ
Vocativeśibīratha śibīrathau śibīrathāḥ
Accusativeśibīratham śibīrathau śibīrathān
Instrumentalśibīrathena śibīrathābhyām śibīrathaiḥ śibīrathebhiḥ
Dativeśibīrathāya śibīrathābhyām śibīrathebhyaḥ
Ablativeśibīrathāt śibīrathābhyām śibīrathebhyaḥ
Genitiveśibīrathasya śibīrathayoḥ śibīrathānām
Locativeśibīrathe śibīrathayoḥ śibīratheṣu

Compound śibīratha -

Adverb -śibīratham -śibīrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria