Declension table of ?śiṣyopaniṣad

Deva

FeminineSingularDualPlural
Nominativeśiṣyopaniṣat śiṣyopaniṣadau śiṣyopaniṣadaḥ
Vocativeśiṣyopaniṣat śiṣyopaniṣadau śiṣyopaniṣadaḥ
Accusativeśiṣyopaniṣadam śiṣyopaniṣadau śiṣyopaniṣadaḥ
Instrumentalśiṣyopaniṣadā śiṣyopaniṣadbhyām śiṣyopaniṣadbhiḥ
Dativeśiṣyopaniṣade śiṣyopaniṣadbhyām śiṣyopaniṣadbhyaḥ
Ablativeśiṣyopaniṣadaḥ śiṣyopaniṣadbhyām śiṣyopaniṣadbhyaḥ
Genitiveśiṣyopaniṣadaḥ śiṣyopaniṣadoḥ śiṣyopaniṣadām
Locativeśiṣyopaniṣadi śiṣyopaniṣadoḥ śiṣyopaniṣatsu

Compound śiṣyopaniṣat -

Adverb -śiṣyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria