Declension table of ?śiṣyatva

Deva

NeuterSingularDualPlural
Nominativeśiṣyatvam śiṣyatve śiṣyatvāni
Vocativeśiṣyatva śiṣyatve śiṣyatvāni
Accusativeśiṣyatvam śiṣyatve śiṣyatvāni
Instrumentalśiṣyatvena śiṣyatvābhyām śiṣyatvaiḥ
Dativeśiṣyatvāya śiṣyatvābhyām śiṣyatvebhyaḥ
Ablativeśiṣyatvāt śiṣyatvābhyām śiṣyatvebhyaḥ
Genitiveśiṣyatvasya śiṣyatvayoḥ śiṣyatvānām
Locativeśiṣyatve śiṣyatvayoḥ śiṣyatveṣu

Compound śiṣyatva -

Adverb -śiṣyatvam -śiṣyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria