Declension table of ?śiṣyarūpin

Deva

MasculineSingularDualPlural
Nominativeśiṣyarūpī śiṣyarūpiṇau śiṣyarūpiṇaḥ
Vocativeśiṣyarūpin śiṣyarūpiṇau śiṣyarūpiṇaḥ
Accusativeśiṣyarūpiṇam śiṣyarūpiṇau śiṣyarūpiṇaḥ
Instrumentalśiṣyarūpiṇā śiṣyarūpibhyām śiṣyarūpibhiḥ
Dativeśiṣyarūpiṇe śiṣyarūpibhyām śiṣyarūpibhyaḥ
Ablativeśiṣyarūpiṇaḥ śiṣyarūpibhyām śiṣyarūpibhyaḥ
Genitiveśiṣyarūpiṇaḥ śiṣyarūpiṇoḥ śiṣyarūpiṇām
Locativeśiṣyarūpiṇi śiṣyarūpiṇoḥ śiṣyarūpiṣu

Compound śiṣyarūpi -

Adverb -śiṣyarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria