Declension table of ?śiṣyarūpiṇī

Deva

FeminineSingularDualPlural
Nominativeśiṣyarūpiṇī śiṣyarūpiṇyau śiṣyarūpiṇyaḥ
Vocativeśiṣyarūpiṇi śiṣyarūpiṇyau śiṣyarūpiṇyaḥ
Accusativeśiṣyarūpiṇīm śiṣyarūpiṇyau śiṣyarūpiṇīḥ
Instrumentalśiṣyarūpiṇyā śiṣyarūpiṇībhyām śiṣyarūpiṇībhiḥ
Dativeśiṣyarūpiṇyai śiṣyarūpiṇībhyām śiṣyarūpiṇībhyaḥ
Ablativeśiṣyarūpiṇyāḥ śiṣyarūpiṇībhyām śiṣyarūpiṇībhyaḥ
Genitiveśiṣyarūpiṇyāḥ śiṣyarūpiṇyoḥ śiṣyarūpiṇīnām
Locativeśiṣyarūpiṇyām śiṣyarūpiṇyoḥ śiṣyarūpiṇīṣu

Compound śiṣyarūpiṇi - śiṣyarūpiṇī -

Adverb -śiṣyarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria