Declension table of ?śiṣyaputra

Deva

MasculineSingularDualPlural
Nominativeśiṣyaputraḥ śiṣyaputrau śiṣyaputrāḥ
Vocativeśiṣyaputra śiṣyaputrau śiṣyaputrāḥ
Accusativeśiṣyaputram śiṣyaputrau śiṣyaputrān
Instrumentalśiṣyaputreṇa śiṣyaputrābhyām śiṣyaputraiḥ śiṣyaputrebhiḥ
Dativeśiṣyaputrāya śiṣyaputrābhyām śiṣyaputrebhyaḥ
Ablativeśiṣyaputrāt śiṣyaputrābhyām śiṣyaputrebhyaḥ
Genitiveśiṣyaputrasya śiṣyaputrayoḥ śiṣyaputrāṇām
Locativeśiṣyaputre śiṣyaputrayoḥ śiṣyaputreṣu

Compound śiṣyaputra -

Adverb -śiṣyaputram -śiṣyaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria