Declension table of ?śiṣyahitaiṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśiṣyahitaiṣiṇī śiṣyahitaiṣiṇyau śiṣyahitaiṣiṇyaḥ
Vocativeśiṣyahitaiṣiṇi śiṣyahitaiṣiṇyau śiṣyahitaiṣiṇyaḥ
Accusativeśiṣyahitaiṣiṇīm śiṣyahitaiṣiṇyau śiṣyahitaiṣiṇīḥ
Instrumentalśiṣyahitaiṣiṇyā śiṣyahitaiṣiṇībhyām śiṣyahitaiṣiṇībhiḥ
Dativeśiṣyahitaiṣiṇyai śiṣyahitaiṣiṇībhyām śiṣyahitaiṣiṇībhyaḥ
Ablativeśiṣyahitaiṣiṇyāḥ śiṣyahitaiṣiṇībhyām śiṣyahitaiṣiṇībhyaḥ
Genitiveśiṣyahitaiṣiṇyāḥ śiṣyahitaiṣiṇyoḥ śiṣyahitaiṣiṇīnām
Locativeśiṣyahitaiṣiṇyām śiṣyahitaiṣiṇyoḥ śiṣyahitaiṣiṇīṣu

Compound śiṣyahitaiṣiṇi - śiṣyahitaiṣiṇī -

Adverb -śiṣyahitaiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria