Declension table of ?śiṣyahitānyāsa

Deva

MasculineSingularDualPlural
Nominativeśiṣyahitānyāsaḥ śiṣyahitānyāsau śiṣyahitānyāsāḥ
Vocativeśiṣyahitānyāsa śiṣyahitānyāsau śiṣyahitānyāsāḥ
Accusativeśiṣyahitānyāsam śiṣyahitānyāsau śiṣyahitānyāsān
Instrumentalśiṣyahitānyāsena śiṣyahitānyāsābhyām śiṣyahitānyāsaiḥ śiṣyahitānyāsebhiḥ
Dativeśiṣyahitānyāsāya śiṣyahitānyāsābhyām śiṣyahitānyāsebhyaḥ
Ablativeśiṣyahitānyāsāt śiṣyahitānyāsābhyām śiṣyahitānyāsebhyaḥ
Genitiveśiṣyahitānyāsasya śiṣyahitānyāsayoḥ śiṣyahitānyāsānām
Locativeśiṣyahitānyāse śiṣyahitānyāsayoḥ śiṣyahitānyāseṣu

Compound śiṣyahitānyāsa -

Adverb -śiṣyahitānyāsam -śiṣyahitānyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria