Declension table of ?śiṣṭatva

Deva

NeuterSingularDualPlural
Nominativeśiṣṭatvam śiṣṭatve śiṣṭatvāni
Vocativeśiṣṭatva śiṣṭatve śiṣṭatvāni
Accusativeśiṣṭatvam śiṣṭatve śiṣṭatvāni
Instrumentalśiṣṭatvena śiṣṭatvābhyām śiṣṭatvaiḥ
Dativeśiṣṭatvāya śiṣṭatvābhyām śiṣṭatvebhyaḥ
Ablativeśiṣṭatvāt śiṣṭatvābhyām śiṣṭatvebhyaḥ
Genitiveśiṣṭatvasya śiṣṭatvayoḥ śiṣṭatvānām
Locativeśiṣṭatve śiṣṭatvayoḥ śiṣṭatveṣu

Compound śiṣṭatva -

Adverb -śiṣṭatvam -śiṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria