Declension table of ?śiṣṭasmṛti

Deva

FeminineSingularDualPlural
Nominativeśiṣṭasmṛtiḥ śiṣṭasmṛtī śiṣṭasmṛtayaḥ
Vocativeśiṣṭasmṛte śiṣṭasmṛtī śiṣṭasmṛtayaḥ
Accusativeśiṣṭasmṛtim śiṣṭasmṛtī śiṣṭasmṛtīḥ
Instrumentalśiṣṭasmṛtyā śiṣṭasmṛtibhyām śiṣṭasmṛtibhiḥ
Dativeśiṣṭasmṛtyai śiṣṭasmṛtaye śiṣṭasmṛtibhyām śiṣṭasmṛtibhyaḥ
Ablativeśiṣṭasmṛtyāḥ śiṣṭasmṛteḥ śiṣṭasmṛtibhyām śiṣṭasmṛtibhyaḥ
Genitiveśiṣṭasmṛtyāḥ śiṣṭasmṛteḥ śiṣṭasmṛtyoḥ śiṣṭasmṛtīnām
Locativeśiṣṭasmṛtyām śiṣṭasmṛtau śiṣṭasmṛtyoḥ śiṣṭasmṛtiṣu

Compound śiṣṭasmṛti -

Adverb -śiṣṭasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria