Declension table of ?śiṣṭasammatā

Deva

FeminineSingularDualPlural
Nominativeśiṣṭasammatā śiṣṭasammate śiṣṭasammatāḥ
Vocativeśiṣṭasammate śiṣṭasammate śiṣṭasammatāḥ
Accusativeśiṣṭasammatām śiṣṭasammate śiṣṭasammatāḥ
Instrumentalśiṣṭasammatayā śiṣṭasammatābhyām śiṣṭasammatābhiḥ
Dativeśiṣṭasammatāyai śiṣṭasammatābhyām śiṣṭasammatābhyaḥ
Ablativeśiṣṭasammatāyāḥ śiṣṭasammatābhyām śiṣṭasammatābhyaḥ
Genitiveśiṣṭasammatāyāḥ śiṣṭasammatayoḥ śiṣṭasammatānām
Locativeśiṣṭasammatāyām śiṣṭasammatayoḥ śiṣṭasammatāsu

Adverb -śiṣṭasammatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria