Declension table of ?śiṣṭasammata

Deva

NeuterSingularDualPlural
Nominativeśiṣṭasammatam śiṣṭasammate śiṣṭasammatāni
Vocativeśiṣṭasammata śiṣṭasammate śiṣṭasammatāni
Accusativeśiṣṭasammatam śiṣṭasammate śiṣṭasammatāni
Instrumentalśiṣṭasammatena śiṣṭasammatābhyām śiṣṭasammataiḥ
Dativeśiṣṭasammatāya śiṣṭasammatābhyām śiṣṭasammatebhyaḥ
Ablativeśiṣṭasammatāt śiṣṭasammatābhyām śiṣṭasammatebhyaḥ
Genitiveśiṣṭasammatasya śiṣṭasammatayoḥ śiṣṭasammatānām
Locativeśiṣṭasammate śiṣṭasammatayoḥ śiṣṭasammateṣu

Compound śiṣṭasammata -

Adverb -śiṣṭasammatam -śiṣṭasammatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria