Declension table of ?śiṣṭasammata

Deva

MasculineSingularDualPlural
Nominativeśiṣṭasammataḥ śiṣṭasammatau śiṣṭasammatāḥ
Vocativeśiṣṭasammata śiṣṭasammatau śiṣṭasammatāḥ
Accusativeśiṣṭasammatam śiṣṭasammatau śiṣṭasammatān
Instrumentalśiṣṭasammatena śiṣṭasammatābhyām śiṣṭasammataiḥ śiṣṭasammatebhiḥ
Dativeśiṣṭasammatāya śiṣṭasammatābhyām śiṣṭasammatebhyaḥ
Ablativeśiṣṭasammatāt śiṣṭasammatābhyām śiṣṭasammatebhyaḥ
Genitiveśiṣṭasammatasya śiṣṭasammatayoḥ śiṣṭasammatānām
Locativeśiṣṭasammate śiṣṭasammatayoḥ śiṣṭasammateṣu

Compound śiṣṭasammata -

Adverb -śiṣṭasammatam -śiṣṭasammatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria