Declension table of ?śiṣṭasabhā

Deva

FeminineSingularDualPlural
Nominativeśiṣṭasabhā śiṣṭasabhe śiṣṭasabhāḥ
Vocativeśiṣṭasabhe śiṣṭasabhe śiṣṭasabhāḥ
Accusativeśiṣṭasabhām śiṣṭasabhe śiṣṭasabhāḥ
Instrumentalśiṣṭasabhayā śiṣṭasabhābhyām śiṣṭasabhābhiḥ
Dativeśiṣṭasabhāyai śiṣṭasabhābhyām śiṣṭasabhābhyaḥ
Ablativeśiṣṭasabhāyāḥ śiṣṭasabhābhyām śiṣṭasabhābhyaḥ
Genitiveśiṣṭasabhāyāḥ śiṣṭasabhayoḥ śiṣṭasabhānām
Locativeśiṣṭasabhāyām śiṣṭasabhayoḥ śiṣṭasabhāsu

Adverb -śiṣṭasabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria