Declension table of ?śiṣṭagītā

Deva

FeminineSingularDualPlural
Nominativeśiṣṭagītā śiṣṭagīte śiṣṭagītāḥ
Vocativeśiṣṭagīte śiṣṭagīte śiṣṭagītāḥ
Accusativeśiṣṭagītām śiṣṭagīte śiṣṭagītāḥ
Instrumentalśiṣṭagītayā śiṣṭagītābhyām śiṣṭagītābhiḥ
Dativeśiṣṭagītāyai śiṣṭagītābhyām śiṣṭagītābhyaḥ
Ablativeśiṣṭagītāyāḥ śiṣṭagītābhyām śiṣṭagītābhyaḥ
Genitiveśiṣṭagītāyāḥ śiṣṭagītayoḥ śiṣṭagītānām
Locativeśiṣṭagītāyām śiṣṭagītayoḥ śiṣṭagītāsu

Adverb -śiṣṭagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria