Declension table of ?śiṣṭabhakṣa

Deva

MasculineSingularDualPlural
Nominativeśiṣṭabhakṣaḥ śiṣṭabhakṣau śiṣṭabhakṣāḥ
Vocativeśiṣṭabhakṣa śiṣṭabhakṣau śiṣṭabhakṣāḥ
Accusativeśiṣṭabhakṣam śiṣṭabhakṣau śiṣṭabhakṣān
Instrumentalśiṣṭabhakṣeṇa śiṣṭabhakṣābhyām śiṣṭabhakṣaiḥ śiṣṭabhakṣebhiḥ
Dativeśiṣṭabhakṣāya śiṣṭabhakṣābhyām śiṣṭabhakṣebhyaḥ
Ablativeśiṣṭabhakṣāt śiṣṭabhakṣābhyām śiṣṭabhakṣebhyaḥ
Genitiveśiṣṭabhakṣasya śiṣṭabhakṣayoḥ śiṣṭabhakṣāṇām
Locativeśiṣṭabhakṣe śiṣṭabhakṣayoḥ śiṣṭabhakṣeṣu

Compound śiṣṭabhakṣa -

Adverb -śiṣṭabhakṣam -śiṣṭabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria