Declension table of ?śiṣṭāśinī

Deva

FeminineSingularDualPlural
Nominativeśiṣṭāśinī śiṣṭāśinyau śiṣṭāśinyaḥ
Vocativeśiṣṭāśini śiṣṭāśinyau śiṣṭāśinyaḥ
Accusativeśiṣṭāśinīm śiṣṭāśinyau śiṣṭāśinīḥ
Instrumentalśiṣṭāśinyā śiṣṭāśinībhyām śiṣṭāśinībhiḥ
Dativeśiṣṭāśinyai śiṣṭāśinībhyām śiṣṭāśinībhyaḥ
Ablativeśiṣṭāśinyāḥ śiṣṭāśinībhyām śiṣṭāśinībhyaḥ
Genitiveśiṣṭāśinyāḥ śiṣṭāśinyoḥ śiṣṭāśinīnām
Locativeśiṣṭāśinyām śiṣṭāśinyoḥ śiṣṭāśinīṣu

Compound śiṣṭāśini - śiṣṭāśinī -

Adverb -śiṣṭāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria