Declension table of ?śiṣṭāśin

Deva

MasculineSingularDualPlural
Nominativeśiṣṭāśī śiṣṭāśinau śiṣṭāśinaḥ
Vocativeśiṣṭāśin śiṣṭāśinau śiṣṭāśinaḥ
Accusativeśiṣṭāśinam śiṣṭāśinau śiṣṭāśinaḥ
Instrumentalśiṣṭāśinā śiṣṭāśibhyām śiṣṭāśibhiḥ
Dativeśiṣṭāśine śiṣṭāśibhyām śiṣṭāśibhyaḥ
Ablativeśiṣṭāśinaḥ śiṣṭāśibhyām śiṣṭāśibhyaḥ
Genitiveśiṣṭāśinaḥ śiṣṭāśinoḥ śiṣṭāśinām
Locativeśiṣṭāśini śiṣṭāśinoḥ śiṣṭāśiṣu

Compound śiṣṭāśi -

Adverb -śiṣṭāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria