Declension table of ?śiṣṭāśanā

Deva

FeminineSingularDualPlural
Nominativeśiṣṭāśanā śiṣṭāśane śiṣṭāśanāḥ
Vocativeśiṣṭāśane śiṣṭāśane śiṣṭāśanāḥ
Accusativeśiṣṭāśanām śiṣṭāśane śiṣṭāśanāḥ
Instrumentalśiṣṭāśanayā śiṣṭāśanābhyām śiṣṭāśanābhiḥ
Dativeśiṣṭāśanāyai śiṣṭāśanābhyām śiṣṭāśanābhyaḥ
Ablativeśiṣṭāśanāyāḥ śiṣṭāśanābhyām śiṣṭāśanābhyaḥ
Genitiveśiṣṭāśanāyāḥ śiṣṭāśanayoḥ śiṣṭāśanānām
Locativeśiṣṭāśanāyām śiṣṭāśanayoḥ śiṣṭāśanāsu

Adverb -śiṣṭāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria